B 321-7 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 321/7
Title: Meghadūta
Dimensions: 24.4 x 10.4 cm x 21 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks:


Reel No. B 321-7 Inventory No. 38194

Title Meghadūta

Author Mahākavi Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.5 x 10.5 cm

Folios 21

Lines per Folio 7–8

Foliation figures in the upper left-hand margin and upper right-hand margin under the same word megha on the verso

Date of Copying SAM1674

Place of Deposit NAK

Accession No. 1/1452

Manuscript Features

atha tasya vivāhakautukaṃ lalitaṃ bibhrata eva pārthivaḥ [[||]]

vasudhām api hastagāminīm akarod indumatīm ivāparām || 1 ||

...

There are some external notes in the margins of fols. 1v–2v.

Large parts of fols. 4r and 21r are out of focus.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||     ||

kaścit kāntāvirahaguruṇā svādhikāra(2)pramattaḥ

śāpenāstaṃgamitamahimā varṣabhogyeṇa bharttuḥ || 

yakṣaś cakre janaka(3)tanayāsnānapuṇyodakeṣu

snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu || (4) || 1 ||

tasminn adrau katicid abalāviprayuktaḥ sa kāmī

nītvā māsān kanaka(5)valayabhraṃśariktaprakoṣṭhaḥ ||

āṣāḍhasya prathamadivase megham āśliṣṭasānuṃ

va(6)prakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa || 2 || (fol. 1v1–6)

End

kaccit saumya vyavasitam idaṃ baṃdhukṛtyaṃ tvayā me

pratyāde(2)ṣṭuṃ na khalu bhavato dhīrayāṃ tarkayāmi ||

niḥśabdo pi pradiśasi jalaṃ yācita(3)ś cātakebhyaḥ

pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva || 123 ||

etat kṛ(4)tvā priyasamucitaṃ prārthanāvarttino me

sauhārdād vā vidhura iti vā mayy anu(5)krośabuddhyā

iṣṭān deśān vicara jalada prāvṛṣā saṃbhṛtaśrīr

mā bhūd evaṃ kṣa(6)ṇam api ca te vidyutā viprayogaḥ || 124 ||

taṃ saṃdeśaṃ jaladharavaro divyavācācacakṣe

-/// 

śrutvā vārttāṃ jaladakathitāṃ tāṃ dhaneśo pi sadyaḥ

śāpasāṃ(2)taṃ sadayahṛdayaḥ saṃvidhāyāstakopaḥ ||

saṃyojyaitau vigalitaśucau daṃpa(3)tī hṛṣṭacittau

bhogān iṣṭān aviratasukhaṃ bhojayāmāsa śaśvat ||     || ❁ | (4)    || ❁ ||     || ❁ ||     || rāma || kṛṣṇa || (fol. 21r1–21v4)

Colophon

iti śrīkālidāsakṛtau meghadū(5)tākhyaṃ kāvyaṃ samāptam ||     ||     || āśvinaśudi 11 bhaume dhaneṣṭhā na (6) śrīsaṃvat ||     || 1674 ||     ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā(7) |

yadi śuddham aśuddhaṃ vā mama doṣo na dīyatāṃ ||     ||

maṃgalaṃ lekhakānāṃ ca (8) pāṭhakānāṃ ca maṃgalaṃ ||

maṃgalaṃ sarvalokānāṃ bhūmir bhūpatimaṃgalaṃ (!) ||     || (fol. 21v4–8)

Microfilm Details

Reel No. B 321/7

Date of Filming 13-07-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 18v–19r; fol. 21r and 21v were filmed in reverse order.

Catalogued by BK

Date 28-07-2006

Bibliography