B 321-7 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 321/7
Title: Meghadūta
Dimensions: 24.4 x 10.4 cm x 21 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks:
Reel No. B 321-7 Inventory No. 38194
Title Meghadūta
Author Mahākavi Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.5 x 10.5 cm
Folios 21
Lines per Folio 7–8
Foliation figures in the upper left-hand margin and upper right-hand margin under the same word megha on the verso
Date of Copying SAM1674
Place of Deposit NAK
Accession No. 1/1452
Manuscript Features
atha tasya vivāhakautukaṃ lalitaṃ bibhrata eva pārthivaḥ [[||]]
vasudhām api hastagāminīm akarod indumatīm ivāparām || 1 ||
...
There are some external notes in the margins of fols. 1v–2v.
Large parts of fols. 4r and 21r are out of focus.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || ||
kaścit kāntāvirahaguruṇā svādhikāra(2)pramattaḥ
śāpenāstaṃgamitamahimā varṣabhogyeṇa bharttuḥ ||
yakṣaś cakre janaka(3)tanayāsnānapuṇyodakeṣu
snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu || (4) || 1 ||
tasminn adrau katicid abalāviprayuktaḥ sa kāmī
nītvā māsān kanaka(5)valayabhraṃśariktaprakoṣṭhaḥ ||
āṣāḍhasya prathamadivase megham āśliṣṭasānuṃ
va(6)prakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa || 2 || (fol. 1v1–6)
End
kaccit saumya vyavasitam idaṃ baṃdhukṛtyaṃ tvayā me
pratyāde(2)ṣṭuṃ na khalu bhavato dhīrayāṃ tarkayāmi ||
niḥśabdo pi pradiśasi jalaṃ yācita(3)ś cātakebhyaḥ
pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva || 123 ||
etat kṛ(4)tvā priyasamucitaṃ prārthanāvarttino me
sauhārdād vā vidhura iti vā mayy anu(5)krośabuddhyā
iṣṭān deśān vicara jalada prāvṛṣā saṃbhṛtaśrīr
mā bhūd evaṃ kṣa(6)ṇam api ca te vidyutā viprayogaḥ || 124 ||
taṃ saṃdeśaṃ jaladharavaro divyavācācacakṣe
-///
…
śrutvā vārttāṃ jaladakathitāṃ tāṃ dhaneśo pi sadyaḥ
śāpasāṃ(2)taṃ sadayahṛdayaḥ saṃvidhāyāstakopaḥ ||
saṃyojyaitau vigalitaśucau daṃpa(3)tī hṛṣṭacittau
bhogān iṣṭān aviratasukhaṃ bhojayāmāsa śaśvat || || ❁ | (4) || ❁ || || ❁ || || rāma || kṛṣṇa || (fol. 21r1–21v4)
Colophon
iti śrīkālidāsakṛtau meghadū(5)tākhyaṃ kāvyaṃ samāptam || || || āśvinaśudi 11 bhaume dhaneṣṭhā na (6) śrīsaṃvat || || 1674 || ||
yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā(7) |
yadi śuddham aśuddhaṃ vā mama doṣo na dīyatāṃ || ||
maṃgalaṃ lekhakānāṃ ca (8) pāṭhakānāṃ ca maṃgalaṃ ||
maṃgalaṃ sarvalokānāṃ bhūmir bhūpatimaṃgalaṃ (!) || || (fol. 21v4–8)
Microfilm Details
Reel No. B 321/7
Date of Filming 13-07-1972
Exposures 25
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 18v–19r; fol. 21r and 21v were filmed in reverse order.
Catalogued by BK
Date 28-07-2006
Bibliography